वांछित मन्त्र चुनें

वृका॑य चि॒ज्जस॑मानाय शक्तमु॒त श्रु॑तं श॒यवे॑ हू॒यमा॑ना । याव॒घ्न्यामपि॑न्वतम॒पो न स्त॒र्यं॑ चिच्छ॒क्त्य॑श्विना॒ शची॑भिः ॥

अंग्रेज़ी लिप्यंतरण

vṛkāya cij jasamānāya śaktam uta śrutaṁ śayave hūyamānā | yāv aghnyām apinvatam apo na staryaṁ cic chakty aśvinā śacībhiḥ ||

पद पाठ

वृका॑य । चि॒त् । जस॑मानाय । श॒क्त॒म् । उ॒त । श्रु॒त॒म् । श॒यवे॑ । हू॒यमा॑ना । यौ । अ॒घ्न्याम् । अपि॑न्वतम् । अ॒पः । न । स्त॒र्य॑म् । चि॒त् । श॒क्ती । अ॒श्वि॒ना॒ । शची॑भिः ॥ ७.६८.८

ऋग्वेद » मण्डल:7» सूक्त:68» मन्त्र:8 | अष्टक:5» अध्याय:5» वर्ग:15» मन्त्र:3 | मण्डल:7» अनुवाक:4» मन्त्र:8


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अश्विना) हे राजपुरुषो ! (वृकाय) आदित्य के समान (चित्, शक्तं) प्रकाशमान ऐश्वर्य्यसम्पन्न (जसमानाय) सत्कर्मों से विभूषित (श्रुतं) बहुश्रुत (उत) और (शयवे) विज्ञानी राजा की (चित्, शक्ती) ऐश्वर्य्यरूप शक्ति को (यौ) तुम लोग (शचीभिः, हूयमानाः) शुभ कर्मों तथा प्रतिदिन हवनादि यज्ञों द्वारा बढ़ाओ और (अध्न्यां) सर्वदा रक्षा करने योग्य गौएँ (अपः) अपने दुग्धों द्वारा (अपिन्वतं) उसके  ऐश्वर्य्य को बढ़ायें (न, स्तर्यम्) जो वृद्धा न हों ॥८॥
भावार्थभाषाः - “वृणक्ति य: स वृक:”=जो अन्धकार का नाशक हो, उसका नाम यहाँ “वृक“ है। परमात्मा उपदेश करते हैं कि हे राजपुरुषो ! अविद्यादि अन्धकार के नाशक, विद्यादि गुणों से सम्पन्न और जो हनन करने योग्य नहीं, ऐसी “अघ्न्या”=सर्वदा रक्षायोग्य गौएँ दुग्ध द्वारा जिसके ऐश्वर्य्य को बढ़ाती अर्थात् शरीरों को पुष्ट करती हैं, ऐसे राजा के ऐश्वर्य्य को आप लोग सत्कर्मों द्वारा बढ़ायें ॥८॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अश्विना) हे राजकीयाः पुरुषाः ! (वृकाय) सूर्यतेजसः तेजस्विन इत्यर्थः, (चित्, शक्तं) प्रकाशितैश्वर्य्यसम्पन्नस्य, (जसमानाय) सदाचारविभूषितस्य, (श्रुतं) बहुश्रुतस्य (शयवे) विज्ञानवतः (उत) च राज्ञः (चित्, शक्ती) ऐश्वर्य्यरूपिणीः शक्तीः (यौ) यूयं (शचीभिः) शुभकर्मभिः (हूयमानाः) हवनीयैश्च वर्धयत। अन्यच्च (अघ्न्यां) सर्वदा रक्षित्र्यो गावः (अपः) स्वक्षीरैः (अपिन्वतं) तदैश्वर्य्यं वर्द्धयन्तु, याश्च गावः (स्तर्यं) वृद्धाः (न) न सन्तीत्यर्थः ॥८॥